- मन्त्र् _mantr
- मन्त्र् 1 Ā. (मन्त्रयते, but sometimes मन्त्रयति also, मन्त्रित)1 To consult, deliberate, ponder over, hold consultation, take counsel; एतान् सर्वान् समानीय मन्त्रयित्वा च लक्ष्मण Rām.7.91.3; न हि स्त्रीभिः सह मन्त्रयितुं युज्यते Pt.5; Ms.7.146.-2 To advise, counsel, give advice; युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा Rām.6.115.8; अतीतलाभस्य च रक्षणार्थं ...... यन्मन्त्र्यते$सौ परमो हि मन्त्रः Pt.2.182.-3 To consecrate with sacred texts, enchant with spells or charms.-4 To say, speak, talk, mutter; किमपि हृदये कृत्वा मन्त्रयेथे Ś.1; किमेकाकिनी मन्त्रयसि Ś.6; हला संगीतशाला- परिसरे$वलोकिताद्वितीया त्वं किं मन्त्रयन्त्यासीः Māl.2.
Sanskrit-English dictionary. 2013.